Original

कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च ॥

Segmented

कुप्यामि इति न संचिन्त्य कुप्यति स्व-इच्छया जनः उत्पत्स्य इति अभिप्रेत्य क्रोध उत्पद्यते न च

Analysis

Word Lemma Parse
कुप्यामि कुप् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
संचिन्त्य संचिन्तय् pos=vi
कुप्यति कुप् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
जनः जन pos=n,g=m,c=1,n=s
उत्पत्स्य उत्पद् pos=v,p=1,n=s,l=lrt
इति इति pos=i
अभिप्रेत्य अभिप्रे pos=vi
क्रोध क्रोध pos=n,g=m,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
pos=i
pos=i