Original

अनिष्यमाणमप्येतच् छूलमुत्पद्यते यथा अनिष्यमाणो ऽपि बलात् क्रोध उत्पद्यते तथा ॥

Segmented

अनिष्यमाणम् अप्य् एतत् शूलम् उत्पद्यते यथा अनिष्यमाणः अपि बलात् क्रोधः उत्पद्यते तथा

Analysis

Word Lemma Parse
अनिष्यमाणम् अनिष्यमाण pos=a,g=n,c=1,n=s
अप्य् अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शूलम् शूल pos=n,g=n,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
अनिष्यमाणः अनिष्यमाण pos=a,g=m,c=1,n=s
अपि अपि pos=i
बलात् बल pos=n,g=n,c=5,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
तथा तथा pos=i