Original

पित्तादिषु न मे कोपो महादुःखकरेष्वपि सचेतनेषु किं कोपः ते ऽपि प्रत्ययकोपिताः ॥

Segmented

पित्त-आदिषु न मे कोपो महा-दुःख-करेषु अपि स चेतना किम् कोपः ते ऽपि प्रत्यय-कोपिताः

Analysis

Word Lemma Parse
पित्त पित्त pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
कोपो कोप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
दुःख दुःख pos=n,comp=y
करेषु कर pos=a,g=m,c=7,n=p
अपि अपि pos=i
pos=i
चेतना चेतना pos=n,g=m,c=7,n=p
किम् pos=n,g=n,c=1,n=s
कोपः कोप pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
प्रत्यय प्रत्यय pos=n,comp=y
कोपिताः कोपय् pos=va,g=m,c=1,n=p,f=part