Original

गुणो ऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः संसारिषु च कारुण्यं पापाद्भीतिर्जिने स्पृहा ॥

Segmented

गुणः अपरः च दुःखस्य यद्-संवेगान् मद-च्युतिः संसारिषु च कारुण्यम् पापात् भीतिः जिने स्पृहा

Analysis

Word Lemma Parse
गुणः गुण pos=n,g=m,c=1,n=s
अपरः अपर pos=n,g=m,c=1,n=s
pos=i
दुःखस्य दुःख pos=n,g=n,c=6,n=s
यद् यद् pos=n,comp=y
संवेगान् संवेग pos=n,g=m,c=2,n=p
मद मद pos=n,comp=y
च्युतिः च्युति pos=n,g=f,c=1,n=s
संसारिषु संसारिन् pos=a,g=m,c=7,n=p
pos=i
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
पापात् पाप pos=n,g=n,c=5,n=s
भीतिः भीति pos=n,g=f,c=1,n=s
जिने जिन pos=n,g=m,c=7,n=s
स्पृहा स्पृहा pos=n,g=f,c=1,n=s