Original

उरसारातिघातान् ये प्रतीच्छन्तो जयन्त्यरीन् ते ते विजयिनः शूराः शेषास्तु मृतमारकाः ॥

Segmented

उरसा अराति-घातान् ये प्रतीच्छन्तो जयन्ति अरीन् ते ते विजयिनः शूराः शेषाः तु मृत-मारकाः

Analysis

Word Lemma Parse
उरसा उरस् pos=n,g=n,c=3,n=s
अराति अराति pos=n,comp=y
घातान् घात pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
प्रतीच्छन्तो प्रतीष् pos=va,g=m,c=1,n=p,f=part
जयन्ति जि pos=v,p=3,n=p,l=lat
अरीन् अरि pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विजयिनः विजयिन् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
शेषाः शेष pos=n,g=m,c=1,n=p
तु तु pos=i
मृत मृ pos=va,comp=y,f=part
मारकाः मारक pos=n,g=m,c=1,n=p