Original

न च द्वेषसमं पापं न च क्षान्तिसमं तपः तस्मात् क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥

Segmented

न च द्वेष-समम् पापम् न च क्षान्ति-समम् तपः तस्मात् क्षान्तिम् प्रयत्नेन भावयेत् विविधैः नयैः

Analysis

Word Lemma Parse
pos=i
pos=i
द्वेष द्वेष pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
pos=i
pos=i
क्षान्ति क्षान्ति pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
क्षान्तिम् क्षान्ति pos=n,g=f,c=2,n=s
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
भावयेत् भावय् pos=v,p=3,n=s,l=vidhilin
विविधैः विविध pos=a,g=m,c=3,n=p
नयैः नय pos=n,g=m,c=3,n=p