Original

दुःखे ऽपि नैव चित्तस्य प्रसादं क्षोभयेद्बुधः सङ्ग्रामो हि सह क्लेशैर् युद्धे च सुलभा व्यथा ॥

Segmented

दुःखे अपि न एव चित्तस्य प्रसादम् क्षोभयेत् बुधः संग्रामो हि सह क्लेशैः युद्धे च सुलभा व्यथा

Analysis

Word Lemma Parse
दुःखे दुःख pos=n,g=n,c=7,n=s
अपि अपि pos=i
pos=i
एव एव pos=i
चित्तस्य चित्त pos=n,g=n,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
क्षोभयेत् क्षोभय् pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=n,g=m,c=1,n=s
संग्रामो संग्राम pos=n,g=m,c=1,n=s
हि हि pos=i
सह सह pos=i
क्लेशैः क्लेश pos=n,g=m,c=3,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
सुलभा सुलभ pos=a,g=f,c=1,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s