Original

तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम् दुःखदुर्योधनस्तस्माद् भवेदभिभवेद्व्यथाम् ॥

Segmented

तच् चित्तस्य दृढ-त्वेन कातर-त्वेन च आगतम् दुःख-दुर्योधनः तस्मात् भवेत् अभिभवेत् व्यथाम्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=1,n=s
चित्तस्य चित्त pos=n,g=n,c=6,n=s
दृढ दृढ pos=a,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
कातर कातर pos=a,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
pos=i
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
दुर्योधनः दुर्योधन pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अभिभवेत् अभिभू pos=v,p=3,n=s,l=vidhilin
व्यथाम् व्यथा pos=n,g=f,c=2,n=s