Original

न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् तस्मान्मृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा ॥

Segmented

न किंचिद् अस्ति तत् वस्तु यत् अभ्यासस्य दुष्करम् तस्मात् मृदु-व्यथा-अभ्यासात् सह् अपि महा-व्यथा

Analysis

Word Lemma Parse
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
वस्तु वस्तु pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
अभ्यासस्य अभ्यास pos=n,g=m,c=6,n=s
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
मृदु मृदु pos=a,comp=y
व्यथा व्यथा pos=n,comp=y
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
सह् सह् pos=va,g=f,c=1,n=s,f=krtya
अपि अपि pos=i
महा महत् pos=a,comp=y
व्यथा व्यथा pos=n,g=f,c=1,n=s