Original

प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥

Segmented

प्रासादिक-त्वम् आरोग्यम् प्रामोद्यम् चिर-जीवितम् चक्रवर्ति-सुखम् स्फीतम् क्षमी प्राप्नोति संसरन्

Analysis

Word Lemma Parse
प्रासादिक प्रासादिक pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आरोग्यम् आरोग्य pos=n,g=n,c=2,n=s
प्रामोद्यम् प्रामोद्य pos=n,g=n,c=2,n=s
चिर चिर pos=a,comp=y
जीवितम् जीवित pos=n,g=n,c=2,n=s
चक्रवर्ति चक्रवर्तिन् pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
स्फीतम् स्फीत pos=a,g=n,c=2,n=s
क्षमी क्षमिन् pos=a,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
संसरन् संसृ pos=va,g=m,c=1,n=s,f=part