Original

तुष्टः किं नृपतिर्दद्याद् यद्बुद्धत्वसमं भवेत् यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते ॥

Segmented

तुष्टः किम् नृपतिः दद्यात् यत् बुद्धत्व-समम् भवेत् यत् सत्त्व-सौमनस्येन कृतेन ह्य् अनुभूयते

Analysis

Word Lemma Parse
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
बुद्धत्व बुद्धत्व pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सौमनस्येन सौमनस्य pos=n,g=n,c=3,n=s
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
ह्य् हि pos=i
अनुभूयते अनुभू pos=v,p=3,n=s,l=lat