Original

कुपितः किं नृपः कुर्याद् येन स्यान्नरकव्यथा यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते ॥

Segmented

कुपितः किम् नृपः कुर्यात् येन सा नरक-व्यथा यत् सत्त्व-दौर्मनस्येन कृतेन ह्य् अनुभूयते

Analysis

Word Lemma Parse
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
सा सा pos=va,g=m,c=1,n=s,f=part
नरक नरक pos=n,comp=y
व्यथा व्यथा pos=n,g=f,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
दौर्मनस्येन दौर्मनस्य pos=n,g=n,c=3,n=s
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
ह्य् हि pos=i
अनुभूयते अनुभू pos=v,p=3,n=s,l=lat