Original

यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा ॥

Segmented

यस्मान् नरक-पालाः च कृपावत् च तत् बलम् तस्मात् आराधयेत् सत्त्वान् भृत्यः चण्ड-नृपम् यथा

Analysis

Word Lemma Parse
यस्मान् यद् pos=n,g=n,c=5,n=s
नरक नरक pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
pos=i
कृपावत् कृपावत् pos=a,g=m,c=1,n=p
pos=i
तत् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
आराधयेत् आराधय् pos=v,p=3,n=s,l=vidhilin
सत्त्वान् सत्त्व pos=n,g=m,c=2,n=p
भृत्यः भृत्य pos=n,g=m,c=1,n=s
चण्ड चण्ड pos=a,comp=y
नृपम् नृप pos=n,g=m,c=2,n=s
यथा यथा pos=i