Original

दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम् वृथा सहन्ते मुक्त्यर्थम् अहं कस्मात्तु कातरः ॥

Segmented

दुर्गा-पुत्रक-कर्णाटाः दाह-छेद-आदि-वेदनाम् वृथा सहन्ते मुक्ति-अर्थम् अहम् कस्मात् तु कातरः

Analysis

Word Lemma Parse
दुर्गा दुर्गा pos=n,comp=y
पुत्रक पुत्रक pos=n,comp=y
कर्णाटाः कर्णाट pos=n,g=m,c=1,n=p
दाह दाह pos=n,comp=y
छेद छेद pos=n,comp=y
आदि आदि pos=n,comp=y
वेदनाम् वेदना pos=n,g=f,c=2,n=s
वृथा वृथा pos=i
सहन्ते सह् pos=v,p=3,n=p,l=lat
मुक्ति मुक्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कस्मात् pos=n,g=n,c=5,n=s
तु तु pos=i
कातरः कातर pos=a,g=m,c=1,n=s