Original

यस्मान्नैव स एकाकी तस्य राजबलं बलम् तथा न दुर्बलं कंचिद् अपराद्धं विमानयेत् ॥

Segmented

यस्मान् न एव स एकाकी तस्य राज-बलम् बलम् तथा न दुर्बलम् कंचिद् अपराद्धम् विमानयेत्

Analysis

Word Lemma Parse
यस्मान् यद् pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अपराद्धम् अपराध् pos=va,g=m,c=2,n=s,f=part
विमानयेत् विमानय् pos=v,p=3,n=s,l=vidhilin