Original

आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयो ऽस्ति दृश्यन्त एते ननु सत्त्वरूपास् त एव नाथाः किमनादरो ऽत्र ॥

Segmented

आत्मीकृतम् सर्वम् इदम् जगत् तैः कृपा-आत्मभिः न एव हि संशयः अस्ति दृश्यन्त एते ननु सत्त्व-रूपाः ते एव नाथाः किम् अनादरः अत्र

Analysis

Word Lemma Parse
आत्मीकृतम् आत्मीकृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
कृपा कृपा pos=n,comp=y
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
हि हि pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
दृश्यन्त दृश् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
ननु ननु pos=i
सत्त्व सत्त्व pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
एव एव pos=i
नाथाः नाथ pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
अनादरः अनादर pos=n,g=m,c=1,n=s
अत्र अत्र pos=i