Original

आराधनायाद्य तथागतानां सर्वात्मना दास्यमुपैमि लोके कुर्वन्तु मे मूर्ध्नि पदं जनौघा विघ्नन्तु वा तुष्यतु लोकनाथः ॥

Segmented

आराधनाय अद्य तथागतानाम् सर्व-आत्मना दास्यम् उपैमि लोके कुर्वन्तु मे मूर्ध्नि पदम् जन-ओघाः विघ्नन्तु वा तुष्यतु लोकनाथः

Analysis

Word Lemma Parse
आराधनाय आराधन pos=n,g=n,c=4,n=s
अद्य अद्य pos=i
तथागतानाम् तथागत pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
दास्यम् दास्य pos=n,g=n,c=2,n=s
उपैमि उपे pos=v,p=1,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
पदम् पद pos=n,g=n,c=2,n=s
जन जन pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
विघ्नन्तु विहन् pos=v,p=3,n=p,l=lot
वा वा pos=i
तुष्यतु तुष् pos=v,p=3,n=s,l=lot
लोकनाथः लोकनाथ pos=n,g=m,c=1,n=s