Original

तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपाणाम् तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् ॥

Segmented

तस्मात् मया यज् जन-दुःख-देन दुःखम् कृतम् सर्व-महा-कृपा तत् अद्य पापम् प्रतिदेशयामि यत् खेदिताः तत् मुनयः क्षमन्ताम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
यज् यद् pos=n,g=n,c=1,n=s
जन जन pos=n,comp=y
दुःख दुःख pos=n,comp=y
देन pos=a,g=m,c=3,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
महा महत् pos=a,comp=y
कृपा कृपा pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
पापम् पाप pos=n,g=n,c=2,n=s
प्रतिदेशयामि प्रतिदेशय् pos=v,p=1,n=s,l=lat
यत् यत् pos=i
खेदिताः खेदय् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
क्षमन्ताम् क्षम् pos=v,p=3,n=p,l=lot