Original

आदीप्तकायस्य यथा समन्तान् न सर्वकामैरपि सौमनस्यम् सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायो ऽस्ति दयामयानाम् ॥

Segmented

आदीप्त-कायस्य यथा समन्तान् न सर्व-कामैः अपि सौमनस्यम् सत्त्व-व्यथायाम् अपि तद्वत् एव न प्रीति-उपायः अस्ति दया-मयानाम्

Analysis

Word Lemma Parse
आदीप्त आदीप् pos=va,comp=y,f=part
कायस्य काय pos=n,g=m,c=6,n=s
यथा यथा pos=i
समन्तान् समन्तात् pos=i
pos=i
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
अपि अपि pos=i
सौमनस्यम् सौमनस्य pos=n,g=n,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
व्यथायाम् व्यथा pos=n,g=f,c=7,n=s
अपि अपि pos=i
तद्वत् तद्वत् pos=i
एव एव pos=i
pos=i
प्रीति प्रीति pos=n,comp=y
उपायः उपाय pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
दया दया pos=n,comp=y
मयानाम् मय pos=a,g=m,c=6,n=p