Original

येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां प्रविशन्ति मन्युम् तत्तोषणात्सर्वमुनीन्द्रतुष्टिस् तत्रापकारे ऽपकृतं मुनीनाम् ॥

Segmented

येषाम् सुखे यान्ति मुदम् मुनीन्द्रा येषाम् व्यथायाम् प्रविशन्ति मन्युम् तद्-तोषणात् सर्व-मुनीन्द्र-तुष्टिः तत्र अपकारे ऽपकृतम् मुनीनाम्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
सुखे सुख pos=n,g=n,c=7,n=s
यान्ति या pos=v,p=3,n=p,l=lat
मुदम् मुद् pos=n,g=f,c=2,n=s
मुनीन्द्रा मुनीन्द्र pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
व्यथायाम् व्यथा pos=n,g=f,c=7,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
मन्युम् मन्यु pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
तोषणात् तोषण pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
मुनीन्द्र मुनीन्द्र pos=n,comp=y
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
अपकारे अपकार pos=n,g=m,c=7,n=s
ऽपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
मुनीनाम् मुनि pos=n,g=m,c=6,n=p