Original

स्वयं मम स्वामिन एव तावत् तदर्थमात्मन्यपि निर्व्यपेक्षाः अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् ॥

Segmented

स्वयम् मम स्वामिन एव तावत् तद्-अर्थम् आत्मनि अपि निर्व्यपेक्षाः अहम् कथम् स्वामिषु तेषु तेषु करोमि मानम् न तु दास-भावम्

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
मम मद् pos=n,g=,c=6,n=s
स्वामिन स्वामिन् pos=n,g=m,c=1,n=p
एव एव pos=i
तावत् तावत् pos=i
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अपि अपि pos=i
निर्व्यपेक्षाः निर्व्यपेक्ष pos=a,g=m,c=1,n=p
अहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
स्वामिषु स्वामिन् pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
करोमि कृ pos=v,p=1,n=s,l=lat
मानम् मान pos=n,g=m,c=2,n=s
pos=i
तु तु pos=i
दास दास pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s