Original

भिन्दन्ति देहं प्रविशन्त्यवीचीं येषां कृते तत्र कृते कृतं स्यात् महापकारिष्वपि तेन सर्वकल्याणमेवाचरणीयमेषु ॥

Segmented

भिन्दन्ति देहम् प्रविशन्त्य् अवीचीम् येषाम् कृते तत्र कृते कृतम् स्यात् महा-अपकारिन् अपि तेन सर्व-कल्याणम् एव आचः एषु

Analysis

Word Lemma Parse
भिन्दन्ति भिद् pos=v,p=3,n=p,l=lat
देहम् देह pos=n,g=m,c=2,n=s
प्रविशन्त्य् प्रविश् pos=v,p=3,n=p,l=lat
अवीचीम् अवीचि pos=n,g=f,c=2,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
कृते कृत pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
कृते कृत pos=n,g=n,c=7,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
अपकारिन् अपकारिन् pos=a,g=m,c=7,n=p
अपि अपि pos=i
तेन तद् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
कल्याणम् कल्याण pos=n,g=n,c=1,n=s
एव एव pos=i
आचः आचर् pos=va,g=n,c=1,n=s,f=krtya
एषु इदम् pos=n,g=m,c=7,n=p