Original

कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयन्ततः दुःखेनैव च निःसारश् चेतस्तस्माद्दृढीभव ॥

Segmented

कथंचिल् लभ्यते सौख्यम् दुःखम् स्थितम् अयत्नतः दुःखेन एव च निःसारः चेतस् तस्माद् दृढीभव

Analysis

Word Lemma Parse
कथंचिल् कथंचिद् pos=i
लभ्यते लभ् pos=v,p=3,n=s,l=lat
सौख्यम् सौख्य pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
अयत्नतः अयत्न pos=n,g=m,c=5,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
निःसारः निःसार pos=a,g=m,c=1,n=s
चेतस् चेतस् pos=n,g=n,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
दृढीभव दृढीभू pos=v,p=2,n=s,l=lot