Original

किं च निश्छद्मबन्धूनाम् अप्रमेयोपकारिणाम् सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत् ॥

Segmented

किम् च निश्छद्म-बन्धूनाम् अप्रमेय-उपकारिणाम् सत्त्व-आराधनम् उत्सृज्य निष्कृतिः का परा भवेत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
pos=i
निश्छद्म निश्छद्म pos=a,comp=y
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
अप्रमेय अप्रमेय pos=a,comp=y
उपकारिणाम् उपकारिन् pos=a,g=m,c=6,n=p
सत्त्व सत्त्व pos=n,comp=y
आराधनम् आराधन pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin