Original

बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्त्वेषु विद्यते एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत् ॥

Segmented

बुद्ध-धर्म-उदय-अंशः तु श्रेष्ठः सत्त्वेषु विद्यते एतद्-अंश-आनुरूप्येन सत्त्व-पूजा कृता भवेत्

Analysis

Word Lemma Parse
बुद्ध बुद्ध pos=n,comp=y
धर्म धर्म pos=n,comp=y
उदय उदय pos=n,comp=y
अंशः अंश pos=n,g=m,c=1,n=s
तु तु pos=i
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सत्त्वेषु सत्त्व pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,comp=y
अंश अंश pos=n,comp=y
आनुरूप्येन आनुरूप्य pos=n,g=n,c=3,n=s
सत्त्व सत्त्व pos=n,comp=y
पूजा पूजा pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin