Original

गुणसारैकराशीनां गुणो ऽणुरपि चेत्क्वचित् दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् ॥

Segmented

गुण-सार-एकराशीनाम् गुणः अणुः अपि चेत् क्वचित् दृश्यते तस्य पूजा-अर्थम् त्रैलोक्यम् अपि न क्षमम्

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
सार सार pos=n,comp=y
एकराशीनाम् एकराशि pos=n,g=f,c=6,n=p
गुणः गुण pos=n,g=m,c=1,n=s
अणुः अणु pos=n,g=m,c=1,n=s
अपि अपि pos=i
चेत् चेद् pos=i
क्वचित् क्वचिद् pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
पूजा पूजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s