Original

बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः न तु बुद्धैः समाः केचिद् अनन्तांशैर्गुणार्णवैः ॥

Segmented

बुद्ध-धर्म-आगम-अंशेन तस्मात् सत्त्वाः जिनैः समाः न तु बुद्धैः समाः केचिद् अनन्त-अंशैः गुण-अर्णवैः

Analysis

Word Lemma Parse
बुद्ध बुद्ध pos=n,comp=y
धर्म धर्म pos=n,comp=y
आगम आगम pos=n,comp=y
अंशेन अंश pos=n,g=m,c=3,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
जिनैः जिन pos=n,g=m,c=3,n=p
समाः सम pos=n,g=m,c=1,n=p
pos=i
तु तु pos=i
बुद्धैः बुद्ध pos=n,g=m,c=3,n=p
समाः सम pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अनन्त अनन्त pos=a,comp=y
अंशैः अंश pos=n,g=m,c=3,n=p
गुण गुण pos=n,comp=y
अर्णवैः अर्णव pos=n,g=m,c=3,n=p