Original

आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः ॥

Segmented

आशयस्य च माहात्म्यम् न स्वतः किम् तु कार्यतः समम् च तेन माहात्म्यम् सत्त्वानाम् तेन ते समाः

Analysis

Word Lemma Parse
आशयस्य आशय pos=n,g=m,c=6,n=s
pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
pos=i
स्वतः स्वतस् pos=i
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
कार्यतः कार्यतस् pos=i
समम् सम pos=n,g=n,c=1,n=s
pos=i
तेन तद् pos=n,g=n,c=3,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
तेन तद् pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
समाः सम pos=n,g=m,c=1,n=p