Original

सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे जिनेषु गौरवं यद्वन् न सत्त्वेष्विति कः क्रमः ॥

Segmented

सत्त्वेभ्यः च जिनेभ्यः च बुद्ध-धर्म-आगमे समे जिनेषु गौरवम् यद्वन् न सत्त्वेषु इति कः क्रमः

Analysis

Word Lemma Parse
सत्त्वेभ्यः सत्त्व pos=n,g=m,c=4,n=p
pos=i
जिनेभ्यः जिन pos=n,g=m,c=4,n=p
pos=i
बुद्ध बुद्ध pos=n,comp=y
धर्म धर्म pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
समे सम pos=n,g=m,c=1,n=p
जिनेषु जिन pos=n,g=m,c=7,n=p
गौरवम् गौरव pos=n,g=n,c=1,n=s
यद्वन् यद्वत् pos=i
pos=i
सत्त्वेषु सत्त्व pos=n,g=m,c=7,n=p
इति इति pos=i
कः pos=n,g=m,c=1,n=s
क्रमः क्रम pos=n,g=m,c=1,n=s