Original

अपकाराशयो ऽस्येति शत्रुर्यदि न पूज्यते अन्यथा मे कथं क्षान्तिर् भिषजीव हितोद्यते ॥

Segmented

अपकार-आशयः अस्य इति शत्रुः यदि न पूज्यते अन्यथा मे कथम् क्षान्तिः भिषज् इव हित-उद्यते

Analysis

Word Lemma Parse
अपकार अपकार pos=n,comp=y
आशयः आशय pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
इति इति pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
यदि यदि pos=i
pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
अन्यथा अन्यथा pos=i
मे मद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
क्षान्तिः क्षान्ति pos=n,g=f,c=1,n=s
भिषज् भिषज् pos=n,g=m,c=7,n=s
इव इव pos=i
हित हित pos=n,comp=y
उद्यते उद्यम् pos=va,g=m,c=7,n=s,f=part