Original

दुःखं न्यक्कारपारुष्यम् अयशश्चेत्यनीप्सितम् प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात् ॥

Segmented

दुःखम् न्यक्कार-पारुष्यम् अयशस् च इति अनीप्सितम् प्रियाणाम् आत्मनः वा अपि शत्रोः च एतद्-विपर्ययात्

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=1,n=s
न्यक्कार न्यक्कार pos=n,comp=y
पारुष्यम् पारुष्य pos=n,g=n,c=1,n=s
अयशस् अयशस् pos=a,g=n,c=1,n=s
pos=i
इति इति pos=i
अनीप्सितम् अनीप्सित pos=a,g=n,c=1,n=s
प्रियाणाम् प्रिय pos=a,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वा वा pos=i
अपि अपि pos=i
शत्रोः शत्रु pos=n,g=m,c=6,n=s
pos=i
एतद् एतद् pos=n,comp=y
विपर्ययात् विपर्यय pos=n,g=m,c=5,n=s