Original

क्षमासिद्ध्याशयो नास्य तेन पूज्यो न चेदरिः सिद्धिहेतुरुचितो ऽपि सद्धर्मः पूज्यते कथम् ॥

Segmented

क्षमा-सिद्धि-आशयः न अस्य तेन पूज्यो न चेद् अरिः सिद्धि-हेतुः उचितः अपि सद्धर्मः पूज्यते कथम्

Analysis

Word Lemma Parse
क्षमा क्षमा pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
आशयः आशय pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
पूज्यो पूजय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
चेद् चेद् pos=i
अरिः अरि pos=n,g=m,c=1,n=s
सिद्धि सिद्धि pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
उचितः उचित pos=a,g=m,c=1,n=s
अपि अपि pos=i
सद्धर्मः सद्धर्म pos=n,g=m,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i