Original

अश्रमोपार्जितस्तस्माद् नृहे निधिरिवोत्थितः बोधिचर्यासहायत्वात् स्पृहणीयो रिपुर्मम ॥

Segmented

अश्रम-उपार्जितः निधिः इव उत्थितः बोधि-चर्या-सहाय-त्वात् स्पृहणीयो रिपुः मे

Analysis

Word Lemma Parse
अश्रम अश्रम pos=n,comp=y
उपार्जितः उपार्जय् pos=va,g=m,c=1,n=s,f=part
निधिः निधि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
बोधि बोधि pos=n,comp=y
चर्या चर्या pos=n,comp=y
सहाय सहाय pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
स्पृहणीयो स्पृह् pos=va,g=m,c=1,n=s,f=krtya
रिपुः रिपु pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s