Original

सुलभा याचका लोके दुर्लभास्त्वपकारिणः यतो मे ऽनपराधस्य न कश्चिदपराध्यति ॥

Segmented

सुलभा याचका लोके दुर्लभाः तु अपकारिन् यतो मे ऽनपराधस्य न कश्चिद् अपराध्यति

Analysis

Word Lemma Parse
सुलभा सुलभ pos=a,g=m,c=1,n=p
याचका याचक pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
दुर्लभाः दुर्लभ pos=a,g=m,c=1,n=p
तु तु pos=i
अपकारिन् अपकारिन् pos=a,g=m,c=1,n=p
यतो यतस् pos=i
मे मद् pos=n,g=,c=6,n=s
ऽनपराधस्य अनपराध pos=a,g=m,c=6,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat