Original

न हि कालोपपन्नेन दानविघ्नः कृतो ऽर्थिना न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते ॥

Segmented

न हि काल-उपपन्नेन दान-विघ्नः कृतः अर्थिना न च प्रव्राजके प्राप्ते प्रव्रज्या-विघ्नः उच्यते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
काल काल pos=n,comp=y
उपपन्नेन उपपद् pos=va,g=m,c=3,n=s,f=part
दान दान pos=n,comp=y
विघ्नः विघ्न pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
pos=i
pos=i
प्रव्राजके प्रव्राजक pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
प्रव्रज्या प्रव्रज्या pos=n,comp=y
विघ्नः विघ्न pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat