Original

यो हि येन विना नास्ति यस्मिंश्च सति विद्यते स एव कारणं तस्य स कथं विघ्न उच्यते ॥

Segmented

यो हि येन विना न अस्ति यस्मिन् च सति विद्यते स एव कारणम् तस्य स कथम् विघ्न उच्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
येन यद् pos=n,g=m,c=3,n=s
विना विना pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यस्मिन् यद् pos=n,g=m,c=7,n=s
pos=i
सति अस् pos=va,g=m,c=7,n=s,f=part
विद्यते विद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
विघ्न विघ्न pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat