Original

अथाहमात्मदोषेण न करोमि क्षमामिह मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते ॥

Segmented

अथ अहम् आत्म-दोषेण न करोमि क्षमाम् इह मया एव अत्र कृतो विघ्नः पुण्य-हेतौ उपस्थिते

Analysis

Word Lemma Parse
अथ अथ pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
इह इह pos=i
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i
अत्र अत्र pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
विघ्नः विघ्न pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=n,comp=y
हेतौ हेतु pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part