Original

पुण्यविघ्नः कृतो ऽनेनेत्य् अत्र कोपो न युज्यते क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम् ॥

Segmented

पुण्य-विघ्नः कृतः अनेन इति अत्र कोपो न युज्यते क्षान्त्या समम् तपो न अस्ति ननु एतत् तत् उपस्थितम्

Analysis

Word Lemma Parse
पुण्य पुण्य pos=n,comp=y
विघ्नः विघ्न pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
इति इति pos=i
अत्र अत्र pos=i
कोपो कोप pos=n,g=m,c=1,n=s
pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
क्षान्त्या क्षान्ति pos=n,g=f,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ननु ननु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part