Original

दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम ॥

Segmented

दुःखम् प्रवेष्टु-कामस्य ये कपाट-त्वम् आगताः बुद्ध-अधिष्ठानात् इव द्वेषः तेषु कथम् मम

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्रवेष्टु प्रवेष्टु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
कपाट कपाट pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
बुद्ध बुद्ध pos=n,comp=y
अधिष्ठानात् अधिष्ठान pos=n,g=n,c=5,n=s
इव इव pos=i
द्वेषः द्वेष pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
कथम् कथम् pos=i
मम मद् pos=n,g=,c=6,n=s