Original

मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम् ये मोचयन्ति मां बन्धाद् द्वेषस्तेषु कथं मम ॥

Segmented

मुक्ति-अर्थिनः च अयुक्तम् मे लाभ-सत्कार-बन्धनम् ये मोचयन्ति माम् बन्धाद् द्वेषः तेषु कथम् मम

Analysis

Word Lemma Parse
मुक्ति मुक्ति pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=6,n=s
pos=i
अयुक्तम् अयुक्त pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
लाभ लाभ pos=n,comp=y
सत्कार सत्कार pos=n,comp=y
बन्धनम् बन्धन pos=n,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
मोचयन्ति मोचय् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
बन्धाद् बन्ध pos=n,g=m,c=5,n=s
द्वेषः द्वेष pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
कथम् कथम् pos=i
मम मद् pos=n,g=,c=6,n=s