Original

सर्वमेतत्सुचरितं दानं सुगतपूजनम् कृतं कल्पसहस्रैर्यत् प्रतिघः प्रतिहन्ति तत् ॥

Segmented

सर्वम् एतत् सु चीर्णम् दानम् सुगत-पूजनम् कृतम् कल्प-सहस्रैः यत् प्रतिघः प्रतिहन्ति तत्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सु सु pos=i
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
दानम् दान pos=n,g=n,c=1,n=s
सुगत सुगत pos=n,comp=y
पूजनम् पूजन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कल्प कल्प pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
यत् यद् pos=n,g=n,c=1,n=s
प्रतिघः प्रतिघ pos=n,g=m,c=1,n=s
प्रतिहन्ति प्रतिहन् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s