Original

या अवस्थाः प्रपद्येत स्वयं परवशो ऽपि वा तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥

Segmented

या अवस्थाः प्रपद्येत स्वयम् परवशः अपि वा तासु अवस्थासु याः शिक्षाः शिक्षेत् ताः एव यत्नतः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=2,n=p
अवस्थाः अवस्था pos=n,g=f,c=2,n=p
प्रपद्येत प्रपद् pos=v,p=3,n=s,l=vidhilin
स्वयम् स्वयम् pos=i
परवशः परवश pos=a,g=m,c=1,n=s
अपि अपि pos=i
वा वा pos=i
तासु तद् pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
याः यद् pos=n,g=f,c=2,n=p
शिक्षाः शिक्षा pos=n,g=f,c=2,n=p
शिक्षेत् शिक्ष् pos=v,p=3,n=s,l=vidhilin
ताः तद् pos=n,g=f,c=2,n=p
एव एव pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s