Original

रात्रिन्दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात् ॥

Segmented

रात्रिंदिवम् च त्रिस्कन्धम् त्रिकालम् च प्रवर्तयेत् शेष-आपत्ति-शमः तेन बोधि-चित्त-जिन-आश्रयात्

Analysis

Word Lemma Parse
रात्रिंदिवम् रात्रिंदिव pos=n,g=n,c=2,n=s
pos=i
त्रिस्कन्धम् त्रिस्कन्ध pos=n,g=n,c=2,n=s
त्रिकालम् त्रिकाल pos=n,g=n,c=2,n=s
pos=i
प्रवर्तयेत् प्रवर्तय् pos=v,p=3,n=s,l=vidhilin
शेष शेष pos=n,comp=y
आपत्ति आपत्ति pos=n,comp=y
शमः शम pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
बोधि बोधि pos=n,comp=y
चित्त चित्त pos=n,comp=y
जिन जिन pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s