Original

नाथनिर्वाणशय्यावच् छयीतेप्सितया दिशा संप्रजान।ल्लघूत्थानः प्रागवश्यं नियोगतः ॥

Segmented

नाथ-निर्वाण-शय्या-वत् शयीत ईप्सितया दिशा सम्प्रजानम् लघूत्थानः प्राक् अवश्यम् नियोगतः

Analysis

Word Lemma Parse
नाथ नाथ pos=n,comp=y
निर्वाण निर्वाण pos=n,comp=y
शय्या शय्या pos=n,comp=y
वत् वत् pos=i
शयीत शी pos=v,p=3,n=s,l=vidhilin
ईप्सितया ईप्सित pos=a,g=f,c=3,n=s
दिशा दिश् pos=n,g=f,c=3,n=s
सम्प्रजानम् सम्प्रजान pos=n,g=n,c=1,n=s
लघूत्थानः लघूत्थान pos=a,g=m,c=1,n=s
प्राक् प्राञ्च् pos=a,g=n,c=2,n=s
अवश्यम् अवश्य pos=a,g=n,c=2,n=s
नियोगतः नियोग pos=n,g=m,c=5,n=s