Original

न बाहूत्क्षेपकं कंचिच् छब्दयेदल्पसंभ्रमे अच्छटादि तु कर्तव्यम् अन्यथा स्यादसंवृतः ॥

Segmented

न बाहु-उत्क्षेपकम् कंचिच् छब्दयेद् अल्प-सम्भ्रमे तु कर्तव्यम् अन्यथा स्यात् असंवृतः

Analysis

Word Lemma Parse
pos=i
बाहु बाहु pos=n,comp=y
उत्क्षेपकम् उत्क्षेपक pos=a,g=m,c=2,n=s
कंचिच् कश्चित् pos=n,g=m,c=2,n=s
छब्दयेद् शब्दय् pos=v,p=3,n=s,l=vidhilin
अल्प अल्प pos=a,comp=y
सम्भ्रमे सम्भ्रम pos=n,g=m,c=7,n=s
तु तु pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अन्यथा अन्यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
असंवृतः असंवृत pos=a,g=m,c=1,n=s