Original

नाङ्गुल्या कारयेत्किंचिद् दक्षिणेन तु सादरम् समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥

Segmented

न अङ्गुल्या कारयेत् किंचिद् दक्षिणेन तु सादरम् समस्तेन एव हस्तेन मार्गम् अपि एवम् आदिशेत्

Analysis

Word Lemma Parse
pos=i
अङ्गुल्या अङ्गुलि pos=n,g=f,c=3,n=s
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दक्षिणेन दक्षिण pos=n,g=m,c=3,n=s
तु तु pos=i
सादरम् सादर pos=a,g=n,c=2,n=s
समस्तेन समस्त pos=a,g=m,c=3,n=s
एव एव pos=i
हस्तेन हस्त pos=n,g=m,c=3,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अपि अपि pos=i
एवम् एवम् pos=i
आदिशेत् आदिश् pos=v,p=3,n=s,l=vidhilin