Original

नैकयाऽन्यस्त्रिया कुर्याद् यानं शयनमासनम् लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत् ॥

Segmented

न एकया अन्य-स्त्रिया कुर्याद् यानम् शयनम् आसनम् लोक-अप्रसादकम् सर्वम् दृष्ट्वा पृष्ट्वा च वर्जयेत्

Analysis

Word Lemma Parse
pos=i
एकया एक pos=n,g=f,c=3,n=s
अन्य अन्य pos=n,comp=y
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
यानम् यान pos=n,g=n,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
अप्रसादकम् अप्रसादक pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पृष्ट्वा प्रच्छ् pos=vi
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin