Original

मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम् प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् ॥

Segmented

मुख-पूरम् न भुञ्जीत स शब्दम् प्रसृत-आननम् प्रलम्ब-पादम् न आसीत न बाहू मर्दयेत् समम्

Analysis

Word Lemma Parse
मुख मुख pos=n,comp=y
पूरम् पूर pos=n,g=m,c=2,n=s
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
प्रसृत प्रसृ pos=va,comp=y,f=part
आननम् आनन pos=n,g=m,c=2,n=s
प्रलम्ब प्रलम्ब pos=a,comp=y
पादम् पाद pos=n,g=n,c=2,n=s
pos=i
आसीत आस् pos=v,p=3,n=s,l=vidhilin
pos=i
बाहू बाहु pos=n,g=m,c=2,n=d
मर्दयेत् मर्दय् pos=v,p=3,n=s,l=vidhilin
समम् सम pos=n,g=n,c=2,n=s