Original

दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम् ॥

Segmented

दन्तकाष्ठस्य खेटस्य विसर्जनम् अपावृतम् न इष्टम् जले स्थले भोग्ये मूत्र-आदेः च अपि गर्हितम्

Analysis

Word Lemma Parse
दन्तकाष्ठस्य दन्तकाष्ठ pos=n,g=n,c=6,n=s
खेटस्य खेट pos=n,g=m,c=6,n=s
विसर्जनम् विसर्जन pos=n,g=n,c=1,n=s
अपावृतम् अपावृ pos=va,g=n,c=1,n=s,f=part
pos=i
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
जले जल pos=n,g=n,c=7,n=s
स्थले स्थल pos=n,g=n,c=7,n=s
भोग्ये भुज् pos=va,g=n,c=7,n=s,f=krtya
मूत्र मूत्र pos=n,comp=y
आदेः आदि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
गर्हितम् गर्ह् pos=va,g=n,c=1,n=s,f=part