Original

नोदारधर्मपात्रं च हीने धर्मे नियोजयेत् न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥

Segmented

न उदार-धर्म-पात्रम् च हीने धर्मे नियोजयेत् न च आचारम् परित्यज्य सूत्र-मन्त्रैः प्रलोभयेत्

Analysis

Word Lemma Parse
pos=i
उदार उदार pos=a,comp=y
धर्म धर्म pos=n,comp=y
पात्रम् पात्र pos=n,g=n,c=2,n=s
pos=i
हीने हा pos=va,g=m,c=7,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
नियोजयेत् नियोजय् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
आचारम् आचार pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
सूत्र सूत्र pos=n,comp=y
मन्त्रैः मन्त्र pos=n,g=n,c=3,n=p
प्रलोभयेत् प्रलोभय् pos=v,p=3,n=s,l=vidhilin